B 540-20 Pratyaṅgirāmantroddhāra

Manuscript culture infobox

Filmed in: B 540/20
Title: Pratyaṅgirāmantroddhāra
Dimensions: 21.5 x 7 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/89
Remarks: A 863/23

Reel No. B 540/20

Inventory No. 55079

Title Patyaṅgirāmantroddhāra

Remarks

Author Caṇḍograśūlapāṇi

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 7.0 cm

Binding Hole

Folios 8

Lines per Folio 5

Foliation figures in the right hand margin on the verso, in the left hand margin only the word śrī ||

Place of Deposit NAK

Accession No. 3/89

Manuscript Features

On the front cover-leaf is written: pratyaṅgirāstotra

Excerpts

Beginning

❖ oṁ pratyaṅgirāyai namaḥ ||    ||

mandarasthaṃ sukhāsīnaṃ bhagavantaṃ maheśvaraṃ ||
upasaṃgamya caraṇau pārvvatī paripṛcchati || 1 ||

pārvaty uvāca ||

dhāriṇī paramā vidyā pratyaṅgirā mahottamā |
naranārīhitā †thaci† vārānāṃ lakṣaṇeṣu ca || 2 ||

rājñāṃ māṇḍalikānāñ ca dīnānāñ ca maheśvaraṃ |
mahābhayeṣu sarvveṣu vidyudagnibhayeṣu ca || 3 || (fol. 1v1–5)

End

oṁ raudri sphaṁ sphaṁ mama śatrūn saṃtāpaya 2 oṁ saṃhāriṇi sphaṁ sphaṃ mama śatrūn saṃhāraya 2 |

ya imāṃ dhārayed vidyāṃ trisaṃdhya[ṃ] cāpi yaḥ smaret |
so pi duṣuṣvādāntako devi hanyāc chatrūn [na] saṃśayaḥ ||

sarvvato dhārayed vidyāṃ mahābhayavipattiṣu |
mahābhayeṣu sarvveṣu na bhayaṃ vidyate kvacit ||

ya imāṃ dhārayed vidyāṃ trisaṃdhya[ṃ] cāpi yaḥ smaret |
so pi duṣukhādāntakodevi hanyāc chatrūn [na] saṃśayaḥ ||

sarvato dhārayed vidyāṃ mahābhayabhavipattiṣu |
mahābhayeṣu saveṣu na bhayaṃ vidyate kvacit || (fol. 8r1–4)

Colophon

iti caṇḍograśūlapāṇiviracitamantroddhārah saṃpūrṇaḥ ||    || śubham astu ||    || (fol. 8r1–4)

Microfilm Details

Reel No. B 540/20

Date of Filming 08-11-1973

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks = A 863/23

Catalogued by AP

Date 28-01-2011