B 540-20 Pratyaṅgirāmantroddhāra
Manuscript culture infobox
Filmed in: B 540/20
Title: Pratyaṅgirāmantroddhāra
Dimensions: 21.5 x 7 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/89
Remarks: A 863/23
Reel No. B 540/20
Inventory No. 55079
Title Patyaṅgirāmantroddhāra
Remarks
Author Caṇḍograśūlapāṇi
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.5 x 7.0 cm
Binding Hole
Folios 8
Lines per Folio 5
Foliation figures in the right hand margin on the verso, in the left hand margin only the word śrī ||
Place of Deposit NAK
Accession No. 3/89
Manuscript Features
On the front cover-leaf is written: pratyaṅgirāstotra
Excerpts
Beginning
❖ oṁ pratyaṅgirāyai namaḥ || ||
mandarasthaṃ sukhāsīnaṃ bhagavantaṃ maheśvaraṃ ||
upasaṃgamya caraṇau pārvvatī paripṛcchati || 1 ||
pārvaty uvāca ||
dhāriṇī paramā vidyā pratyaṅgirā mahottamā |
naranārīhitā †thaci† vārānāṃ lakṣaṇeṣu ca || 2 ||
rājñāṃ māṇḍalikānāñ ca dīnānāñ ca maheśvaraṃ |
mahābhayeṣu sarvveṣu vidyudagnibhayeṣu ca || 3 || (fol. 1v1–5)
End
oṁ raudri sphaṁ sphaṁ mama śatrūn saṃtāpaya 2 oṁ saṃhāriṇi sphaṁ sphaṃ mama śatrūn saṃhāraya 2 |
ya imāṃ dhārayed vidyāṃ trisaṃdhya[ṃ] cāpi yaḥ smaret |
so pi duṣuṣvādāntako devi hanyāc chatrūn [na] saṃśayaḥ ||
sarvvato dhārayed vidyāṃ mahābhayavipattiṣu |
mahābhayeṣu sarvveṣu na bhayaṃ vidyate kvacit ||
ya imāṃ dhārayed vidyāṃ trisaṃdhya[ṃ] cāpi yaḥ smaret |
so pi duṣukhādāntakodevi hanyāc chatrūn [na] saṃśayaḥ ||
sarvato dhārayed vidyāṃ mahābhayabhavipattiṣu |
mahābhayeṣu saveṣu na bhayaṃ vidyate kvacit || (fol. 8r1–4)
Colophon
iti caṇḍograśūlapāṇiviracitamantroddhārah saṃpūrṇaḥ || || śubham astu || || (fol. 8r1–4)
Microfilm Details
Reel No. B 540/20
Date of Filming 08-11-1973
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks = A 863/23
Catalogued by AP
Date 28-01-2011